द्राघक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्राघकः
द्राघकौ
द्राघकाः
ସମ୍ବୋଧନ
द्राघक
द्राघकौ
द्राघकाः
ଦ୍ୱିତୀୟା
द्राघकम्
द्राघकौ
द्राघकान्
ତୃତୀୟା
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ଚତୁର୍ଥୀ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
ପଞ୍ଚମୀ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ଷଷ୍ଠୀ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
ସପ୍ତମୀ
द्राघके
द्राघकयोः
द्राघकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्राघकः
द्राघकौ
द्राघकाः
ସମ୍ବୋଧନ
द्राघक
द्राघकौ
द्राघकाः
ଦ୍ୱିତୀୟା
द्राघकम्
द्राघकौ
द्राघकान्
ତୃତୀୟା
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ଚତୁର୍ଥୀ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
ପଞ୍ଚମୀ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ଷଷ୍ଠୀ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
ସପ୍ତମୀ
द्राघके
द्राघकयोः
द्राघकेषु


ଅନ୍ୟ