द्राखितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
ಸಂಬೋಧನ
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ದ್ವಿತೀಯಾ
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
ತೃತೀಯಾ
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ಚತುರ್ಥೀ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ಪಂಚಮೀ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ಷಷ್ಠೀ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
ಸಪ್ತಮೀ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
ಸಂಬೋಧನ
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ದ್ವಿತೀಯಾ
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
ತೃತೀಯಾ
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ಚತುರ್ಥೀ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ಪಂಚಮೀ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ಷಷ್ಠೀ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
ಸಪ್ತಮೀ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


ಇತರರು