द्राखितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
ସମ୍ବୋଧନ
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ଦ୍ୱିତୀୟା
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
ତୃତୀୟା
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ଚତୁର୍ଥୀ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ପଞ୍ଚମୀ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ଷଷ୍ଠୀ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
ସପ୍ତମୀ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
ସମ୍ବୋଧନ
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ଦ୍ୱିତୀୟା
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
ତୃତୀୟା
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ଚତୁର୍ଥୀ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ପଞ୍ଚମୀ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ଷଷ୍ଠୀ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
ସପ୍ତମୀ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


ଅନ୍ୟ