द्रविण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्रविणम्
द्रविणे
द्रविणानि
ಸಂಬೋಧನ
द्रविण
द्रविणे
द्रविणानि
ದ್ವಿತೀಯಾ
द्रविणम्
द्रविणे
द्रविणानि
ತೃತೀಯಾ
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
ಚತುರ್ಥೀ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
ಪಂಚಮೀ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
ಷಷ್ಠೀ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
ಸಪ್ತಮೀ
द्रविणे
द्रविणयोः
द्रविणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्रविणम्
द्रविणे
द्रविणानि
ಸಂಬೋಧನ
द्रविण
द्रविणे
द्रविणानि
ದ್ವಿತೀಯಾ
द्रविणम्
द्रविणे
द्रविणानि
ತೃತೀಯಾ
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
ಚತುರ್ಥೀ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
ಪಂಚಮೀ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
ಷಷ್ಠೀ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
ಸಪ್ತಮೀ
द्रविणे
द्रविणयोः
द्रविणेषु