द्रविण विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्रविणम्
द्रविणे
द्रविणानि
संबोधन
द्रविण
द्रविणे
द्रविणानि
द्वितीया
द्रविणम्
द्रविणे
द्रविणानि
तृतीया
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
चतुर्थी
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
पंचमी
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
षष्ठी
द्रविणस्य
द्रविणयोः
द्रविणानाम्
सप्तमी
द्रविणे
द्रविणयोः
द्रविणेषु
 
एक
द्वि
अनेक
प्रथमा
द्रविणम्
द्रविणे
द्रविणानि
सम्बोधन
द्रविण
द्रविणे
द्रविणानि
द्वितीया
द्रविणम्
द्रविणे
द्रविणानि
तृतीया
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
चतुर्थी
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
पञ्चमी
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
षष्ठी
द्रविणस्य
द्रविणयोः
द्रविणानाम्
सप्तमी
द्रविणे
द्रविणयोः
द्रविणेषु