द्योतित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्योतितः
द्योतितौ
द्योतिताः
ಸಂಬೋಧನ
द्योतित
द्योतितौ
द्योतिताः
ದ್ವಿತೀಯಾ
द्योतितम्
द्योतितौ
द्योतितान्
ತೃತೀಯಾ
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ಚತುರ್ಥೀ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
ಪಂಚಮೀ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ಷಷ್ಠೀ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
ಸಪ್ತಮೀ
द्योतिते
द्योतितयोः
द्योतितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्योतितः
द्योतितौ
द्योतिताः
ಸಂಬೋಧನ
द्योतित
द्योतितौ
द्योतिताः
ದ್ವಿತೀಯಾ
द्योतितम्
द्योतितौ
द्योतितान्
ತೃತೀಯಾ
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ಚತುರ್ಥೀ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
ಪಂಚಮೀ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ಷಷ್ಠೀ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
ಸಪ್ತಮೀ
द्योतिते
द्योतितयोः
द्योतितेषु


ಇತರರು