द्योतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्योतव्यः
द्योतव्यौ
द्योतव्याः
ಸಂಬೋಧನ
द्योतव्य
द्योतव्यौ
द्योतव्याः
ದ್ವಿತೀಯಾ
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
ತೃತೀಯಾ
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ಚತುರ್ಥೀ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
ಪಂಚಮೀ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ಷಷ್ಠೀ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
ಸಪ್ತಮೀ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्योतव्यः
द्योतव्यौ
द्योतव्याः
ಸಂಬೋಧನ
द्योतव्य
द्योतव्यौ
द्योतव्याः
ದ್ವಿತೀಯಾ
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
ತೃತೀಯಾ
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ಚತುರ್ಥೀ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
ಪಂಚಮೀ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ಷಷ್ಠೀ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
ಸಪ್ತಮೀ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


ಇತರರು