द्योतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्योतव्यः
द्योतव्यौ
द्योतव्याः
ସମ୍ବୋଧନ
द्योतव्य
द्योतव्यौ
द्योतव्याः
ଦ୍ୱିତୀୟା
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
ତୃତୀୟା
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ଚତୁର୍ଥୀ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
ପଞ୍ଚମୀ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ଷଷ୍ଠୀ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
ସପ୍ତମୀ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्योतव्यः
द्योतव्यौ
द्योतव्याः
ସମ୍ବୋଧନ
द्योतव्य
द्योतव्यौ
द्योतव्याः
ଦ୍ୱିତୀୟା
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
ତୃତୀୟା
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ଚତୁର୍ଥୀ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
ପଞ୍ଚମୀ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ଷଷ୍ଠୀ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
ସପ୍ତମୀ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


ଅନ୍ୟ