द्यावापृथिव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
ಸಂಬೋಧನ
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ದ್ವಿತೀಯಾ
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
ತೃತೀಯಾ
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ಚತುರ್ಥೀ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ಪಂಚಮೀ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ಷಷ್ಠೀ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
ಸಪ್ತಮೀ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
ಸಂಬೋಧನ
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ದ್ವಿತೀಯಾ
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
ತೃತೀಯಾ
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ಚತುರ್ಥೀ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ಪಂಚಮೀ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ಷಷ್ಠೀ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
ಸಪ್ತಮೀ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


ಇತರರು