द्यावापृथिव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
ସମ୍ବୋଧନ
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ଦ୍ୱିତୀୟା
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
ତୃତୀୟା
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ଚତୁର୍ଥୀ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ପଞ୍ଚମୀ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ଷଷ୍ଠୀ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
ସପ୍ତମୀ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
ସମ୍ବୋଧନ
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ଦ୍ୱିତୀୟା
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
ତୃତୀୟା
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ଚତୁର୍ଥୀ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ପଞ୍ଚମୀ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ଷଷ୍ଠୀ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
ସପ୍ତମୀ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


ଅନ୍ୟ