द्यावापृथिव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
संबोधन
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
द्वितीया
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
तृतीया
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
चतुर्थी
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
पंचमी
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
षष्ठी
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
एक
द्वि
अनेक
प्रथमा
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
सम्बोधन
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
द्वितीया
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
तृतीया
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
चतुर्थी
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
पञ्चमी
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
षष्ठी
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


इतर