दौवारिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दौवारिकः
दौवारिकौ
दौवारिकाः
ಸಂಬೋಧನ
दौवारिक
दौवारिकौ
दौवारिकाः
ದ್ವಿತೀಯಾ
दौवारिकम्
दौवारिकौ
दौवारिकान्
ತೃತೀಯಾ
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ಚತುರ್ಥೀ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
ಪಂಚಮೀ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ಷಷ್ಠೀ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
ಸಪ್ತಮೀ
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दौवारिकः
दौवारिकौ
दौवारिकाः
ಸಂಬೋಧನ
दौवारिक
दौवारिकौ
दौवारिकाः
ದ್ವಿತೀಯಾ
दौवारिकम्
दौवारिकौ
दौवारिकान्
ತೃತೀಯಾ
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ಚತುರ್ಥೀ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
ಪಂಚಮೀ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ಷಷ್ಠೀ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
ಸಪ್ತಮೀ
दौवारिके
दौवारिकयोः
दौवारिकेषु