दौवारिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दौवारिकः
दौवारिकौ
दौवारिकाः
ସମ୍ବୋଧନ
दौवारिक
दौवारिकौ
दौवारिकाः
ଦ୍ୱିତୀୟା
दौवारिकम्
दौवारिकौ
दौवारिकान्
ତୃତୀୟା
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ଚତୁର୍ଥୀ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
ପଞ୍ଚମୀ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ଷଷ୍ଠୀ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
ସପ୍ତମୀ
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दौवारिकः
दौवारिकौ
दौवारिकाः
ସମ୍ବୋଧନ
दौवारिक
दौवारिकौ
दौवारिकाः
ଦ୍ୱିତୀୟା
दौवारिकम्
दौवारिकौ
दौवारिकान्
ତୃତୀୟା
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ଚତୁର୍ଥୀ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
ପଞ୍ଚମୀ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ଷଷ୍ଠୀ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
ସପ୍ତମୀ
दौवारिके
दौवारिकयोः
दौवारिकेषु