दोह्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दोह्यः
दोह्यौ
दोह्याः
ಸಂಬೋಧನ
दोह्य
दोह्यौ
दोह्याः
ದ್ವಿತೀಯಾ
दोह्यम्
दोह्यौ
दोह्यान्
ತೃತೀಯಾ
दोह्येन
दोह्याभ्याम्
दोह्यैः
ಚತುರ್ಥೀ
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
ಪಂಚಮೀ
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
ಷಷ್ಠೀ
दोह्यस्य
दोह्ययोः
दोह्यानाम्
ಸಪ್ತಮೀ
दोह्ये
दोह्ययोः
दोह्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दोह्यः
दोह्यौ
दोह्याः
ಸಂಬೋಧನ
दोह्य
दोह्यौ
दोह्याः
ದ್ವಿತೀಯಾ
दोह्यम्
दोह्यौ
दोह्यान्
ತೃತೀಯಾ
दोह्येन
दोह्याभ्याम्
दोह्यैः
ಚತುರ್ಥೀ
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
ಪಂಚಮೀ
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
ಷಷ್ಠೀ
दोह्यस्य
दोह्ययोः
दोह्यानाम्
ಸಪ್ತಮೀ
दोह्ये
दोह्ययोः
दोह्येषु


ಇತರರು