दोषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दोषकः
दोषकौ
दोषकाः
ಸಂಬೋಧನ
दोषक
दोषकौ
दोषकाः
ದ್ವಿತೀಯಾ
दोषकम्
दोषकौ
दोषकान्
ತೃತೀಯಾ
दोषकेण
दोषकाभ्याम्
दोषकैः
ಚತುರ್ಥೀ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
ಪಂಚಮೀ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ಷಷ್ಠೀ
दोषकस्य
दोषकयोः
दोषकाणाम्
ಸಪ್ತಮೀ
दोषके
दोषकयोः
दोषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दोषकः
दोषकौ
दोषकाः
ಸಂಬೋಧನ
दोषक
दोषकौ
दोषकाः
ದ್ವಿತೀಯಾ
दोषकम्
दोषकौ
दोषकान्
ತೃತೀಯಾ
दोषकेण
दोषकाभ्याम्
दोषकैः
ಚತುರ್ಥೀ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
ಪಂಚಮೀ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ಷಷ್ಠೀ
दोषकस्य
दोषकयोः
दोषकाणाम्
ಸಪ್ತಮೀ
दोषके
दोषकयोः
दोषकेषु


ಇತರರು