दोलनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दोलनीयः
दोलनीयौ
दोलनीयाः
ಸಂಬೋಧನ
दोलनीय
दोलनीयौ
दोलनीयाः
ದ್ವಿತೀಯಾ
दोलनीयम्
दोलनीयौ
दोलनीयान्
ತೃತೀಯಾ
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
ಚತುರ್ಥೀ
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
ಪಂಚಮೀ
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
ಷಷ್ಠೀ
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
ಸಪ್ತಮೀ
दोलनीये
दोलनीययोः
दोलनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दोलनीयः
दोलनीयौ
दोलनीयाः
ಸಂಬೋಧನ
दोलनीय
दोलनीयौ
दोलनीयाः
ದ್ವಿತೀಯಾ
दोलनीयम्
दोलनीयौ
दोलनीयान्
ತೃತೀಯಾ
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
ಚತುರ್ಥೀ
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
ಪಂಚಮೀ
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
ಷಷ್ಠೀ
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
ಸಪ್ತಮೀ
दोलनीये
दोलनीययोः
दोलनीयेषु


ಇತರರು