दोलनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दोलनीयः
दोलनीयौ
दोलनीयाः
संबोधन
दोलनीय
दोलनीयौ
दोलनीयाः
द्वितीया
दोलनीयम्
दोलनीयौ
दोलनीयान्
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पंचमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु
 
एक
द्वि
अनेक
प्रथमा
दोलनीयः
दोलनीयौ
दोलनीयाः
सम्बोधन
दोलनीय
दोलनीयौ
दोलनीयाः
द्वितीया
दोलनीयम्
दोलनीयौ
दोलनीयान्
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पञ्चमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु


इतर