दैव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दैव्यम्
दैव्ये
दैव्यानि
ಸಂಬೋಧನ
दैव्य
दैव्ये
दैव्यानि
ದ್ವಿತೀಯಾ
दैव्यम्
दैव्ये
दैव्यानि
ತೃತೀಯಾ
दैव्येन
दैव्याभ्याम्
दैव्यैः
ಚತುರ್ಥೀ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
ಪಂಚಮೀ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ಷಷ್ಠೀ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
ಸಪ್ತಮೀ
दैव्ये
दैव्ययोः
दैव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दैव्यम्
दैव्ये
दैव्यानि
ಸಂಬೋಧನ
दैव्य
दैव्ये
दैव्यानि
ದ್ವಿತೀಯಾ
दैव्यम्
दैव्ये
दैव्यानि
ತೃತೀಯಾ
दैव्येन
दैव्याभ्याम्
दैव्यैः
ಚತುರ್ಥೀ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
ಪಂಚಮೀ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ಷಷ್ಠೀ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
ಸಪ್ತಮೀ
दैव्ये
दैव्ययोः
दैव्येषु


ಇತರರು