दैव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दैव्यम्
दैव्ये
दैव्यानि
ସମ୍ବୋଧନ
दैव्य
दैव्ये
दैव्यानि
ଦ୍ୱିତୀୟା
दैव्यम्
दैव्ये
दैव्यानि
ତୃତୀୟା
दैव्येन
दैव्याभ्याम्
दैव्यैः
ଚତୁର୍ଥୀ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
ପଞ୍ଚମୀ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ଷଷ୍ଠୀ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
ସପ୍ତମୀ
दैव्ये
दैव्ययोः
दैव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दैव्यम्
दैव्ये
दैव्यानि
ସମ୍ବୋଧନ
दैव्य
दैव्ये
दैव्यानि
ଦ୍ୱିତୀୟା
दैव्यम्
दैव्ये
दैव्यानि
ତୃତୀୟା
दैव्येन
दैव्याभ्याम्
दैव्यैः
ଚତୁର୍ଥୀ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
ପଞ୍ଚମୀ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ଷଷ୍ଠୀ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
ସପ୍ତମୀ
दैव्ये
दैव्ययोः
दैव्येषु


ଅନ୍ୟ