दैव्य विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दैव्यम्
दैव्ये
दैव्यानि
संबोधन
दैव्य
दैव्ये
दैव्यानि
द्वितीया
दैव्यम्
दैव्ये
दैव्यानि
तृतीया
दैव्येन
दैव्याभ्याम्
दैव्यैः
चतुर्थी
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
पंचमी
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
षष्ठी
दैव्यस्य
दैव्ययोः
दैव्यानाम्
सप्तमी
दैव्ये
दैव्ययोः
दैव्येषु
एक
द्वि
अनेक
प्रथमा
दैव्यम्
दैव्ये
दैव्यानि
सम्बोधन
दैव्य
दैव्ये
दैव्यानि
द्वितीया
दैव्यम्
दैव्ये
दैव्यानि
तृतीया
दैव्येन
दैव्याभ्याम्
दैव्यैः
चतुर्थी
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
पञ्चमी
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
षष्ठी
दैव्यस्य
दैव्ययोः
दैव्यानाम्
सप्तमी
दैव्ये
दैव्ययोः
दैव्येषु
इतर