दैवी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दैवी
दैव्यौ
दैव्यः
संबोधन
दैवि
दैव्यौ
दैव्यः
द्वितीया
दैवीम्
दैव्यौ
दैवीः
तृतीया
दैव्या
दैवीभ्याम्
दैवीभिः
चतुर्थी
दैव्यै
दैवीभ्याम्
दैवीभ्यः
पंचमी
दैव्याः
दैवीभ्याम्
दैवीभ्यः
षष्ठी
दैव्याः
दैव्योः
दैवीनाम्
सप्तमी
दैव्याम्
दैव्योः
दैवीषु
 
एक
द्वि
अनेक
प्रथमा
दैवी
दैव्यौ
दैव्यः
सम्बोधन
दैवि
दैव्यौ
दैव्यः
द्वितीया
दैवीम्
दैव्यौ
दैवीः
तृतीया
दैव्या
दैवीभ्याम्
दैवीभिः
चतुर्थी
दैव्यै
दैवीभ्याम्
दैवीभ्यः
पञ्चमी
दैव्याः
दैवीभ्याम्
दैवीभ्यः
षष्ठी
दैव्याः
दैव्योः
दैवीनाम्
सप्तमी
दैव्याम्
दैव्योः
दैवीषु


इतर