दैवदारव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दैवदारवः
दैवदारवौ
दैवदारवाः
ಸಂಬೋಧನ
दैवदारव
दैवदारवौ
दैवदारवाः
ದ್ವಿತೀಯಾ
दैवदारवम्
दैवदारवौ
दैवदारवान्
ತೃತೀಯಾ
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ಚತುರ್ಥೀ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
ಪಂಚಮೀ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ಷಷ್ಠೀ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
ಸಪ್ತಮೀ
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दैवदारवः
दैवदारवौ
दैवदारवाः
ಸಂಬೋಧನ
दैवदारव
दैवदारवौ
दैवदारवाः
ದ್ವಿತೀಯಾ
दैवदारवम्
दैवदारवौ
दैवदारवान्
ತೃತೀಯಾ
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ಚತುರ್ಥೀ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
ಪಂಚಮೀ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ಷಷ್ಠೀ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
ಸಪ್ತಮೀ
दैवदारवे
दैवदारवयोः
दैवदारवेषु


ಇತರರು