दैवदारव ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दैवदारवः
दैवदारवौ
दैवदारवाः
ସମ୍ବୋଧନ
दैवदारव
दैवदारवौ
दैवदारवाः
ଦ୍ୱିତୀୟା
दैवदारवम्
दैवदारवौ
दैवदारवान्
ତୃତୀୟା
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ଚତୁର୍ଥୀ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
ପଞ୍ଚମୀ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ଷଷ୍ଠୀ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
ସପ୍ତମୀ
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दैवदारवः
दैवदारवौ
दैवदारवाः
ସମ୍ବୋଧନ
दैवदारव
दैवदारवौ
दैवदारवाः
ଦ୍ୱିତୀୟା
दैवदारवम्
दैवदारवौ
दैवदारवान्
ତୃତୀୟା
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ଚତୁର୍ଥୀ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
ପଞ୍ଚମୀ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ଷଷ୍ଠୀ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
ସପ୍ତମୀ
दैवदारवे
दैवदारवयोः
दैवदारवेषु


ଅନ୍ୟ