देशक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
देशकः
देशकौ
देशकाः
ಸಂಬೋಧನ
देशक
देशकौ
देशकाः
ದ್ವಿತೀಯಾ
देशकम्
देशकौ
देशकान्
ತೃತೀಯಾ
देशकेन
देशकाभ्याम्
देशकैः
ಚತುರ್ಥೀ
देशकाय
देशकाभ्याम्
देशकेभ्यः
ಪಂಚಮೀ
देशकात् / देशकाद्
देशकाभ्याम्
देशकेभ्यः
ಷಷ್ಠೀ
देशकस्य
देशकयोः
देशकानाम्
ಸಪ್ತಮೀ
देशके
देशकयोः
देशकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
देशकः
देशकौ
देशकाः
ಸಂಬೋಧನ
देशक
देशकौ
देशकाः
ದ್ವಿತೀಯಾ
देशकम्
देशकौ
देशकान्
ತೃತೀಯಾ
देशकेन
देशकाभ्याम्
देशकैः
ಚತುರ್ಥೀ
देशकाय
देशकाभ्याम्
देशकेभ्यः
ಪಂಚಮೀ
देशकात् / देशकाद्
देशकाभ्याम्
देशकेभ्यः
ಷಷ್ಠೀ
देशकस्य
देशकयोः
देशकानाम्
ಸಪ್ತಮೀ
देशके
देशकयोः
देशकेषु


ಇತರರು