देश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
देशः
देशौ
देशाः
ಸಂಬೋಧನ
देश
देशौ
देशाः
ದ್ವಿತೀಯಾ
देशम्
देशौ
देशान्
ತೃತೀಯಾ
देशेन
देशाभ्याम्
देशैः
ಚತುರ್ಥೀ
देशाय
देशाभ्याम्
देशेभ्यः
ಪಂಚಮೀ
देशात् / देशाद्
देशाभ्याम्
देशेभ्यः
ಷಷ್ಠೀ
देशस्य
देशयोः
देशानाम्
ಸಪ್ತಮೀ
देशे
देशयोः
देशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
देशः
देशौ
देशाः
ಸಂಬೋಧನ
देश
देशौ
देशाः
ದ್ವಿತೀಯಾ
देशम्
देशौ
देशान्
ತೃತೀಯಾ
देशेन
देशाभ्याम्
देशैः
ಚತುರ್ಥೀ
देशाय
देशाभ्याम्
देशेभ्यः
ಪಂಚಮೀ
देशात् / देशाद्
देशाभ्याम्
देशेभ्यः
ಷಷ್ಠೀ
देशस्य
देशयोः
देशानाम्
ಸಪ್ತಮೀ
देशे
देशयोः
देशेषु