देव विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
देवः
देवौ
देवाः
संबोधन
देव
देवौ
देवाः
द्वितीया
देवम्
देवौ
देवान्
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पंचमी
देवात् / देवाद्
देवाभ्याम्
देवेभ्यः
षष्ठी
देवस्य
देवयोः
देवानाम्
सप्तमी
देवे
देवयोः
देवेषु
 
एक
द्वि
अनेक
प्रथमा
देवः
देवौ
देवाः
सम्बोधन
देव
देवौ
देवाः
द्वितीया
देवम्
देवौ
देवान्
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पञ्चमी
देवात् / देवाद्
देवाभ्याम्
देवेभ्यः
षष्ठी
देवस्य
देवयोः
देवानाम्
सप्तमी
देवे
देवयोः
देवेषु


इतर