दृम्पक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दृम्पकः
दृम्पकौ
दृम्पकाः
ಸಂಬೋಧನ
दृम्पक
दृम्पकौ
दृम्पकाः
ದ್ವಿತೀಯಾ
दृम्पकम्
दृम्पकौ
दृम्पकान्
ತೃತೀಯಾ
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ಚತುರ್ಥೀ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
ಪಂಚಮೀ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ಷಷ್ಠೀ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
ಸಪ್ತಮೀ
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दृम्पकः
दृम्पकौ
दृम्पकाः
ಸಂಬೋಧನ
दृम्पक
दृम्पकौ
दृम्पकाः
ದ್ವಿತೀಯಾ
दृम्पकम्
दृम्पकौ
दृम्पकान्
ತೃತೀಯಾ
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ಚತುರ್ಥೀ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
ಪಂಚಮೀ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ಷಷ್ಠೀ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
ಸಪ್ತಮೀ
दृम्पके
दृम्पकयोः
दृम्पकेषु


ಇತರರು