दृम्पक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दृम्पकः
दृम्पकौ
दृम्पकाः
ସମ୍ବୋଧନ
दृम्पक
दृम्पकौ
दृम्पकाः
ଦ୍ୱିତୀୟା
दृम्पकम्
दृम्पकौ
दृम्पकान्
ତୃତୀୟା
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ଚତୁର୍ଥୀ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
ପଞ୍ଚମୀ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ଷଷ୍ଠୀ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
ସପ୍ତମୀ
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दृम्पकः
दृम्पकौ
दृम्पकाः
ସମ୍ବୋଧନ
दृम्पक
दृम्पकौ
दृम्पकाः
ଦ୍ୱିତୀୟା
दृम्पकम्
दृम्पकौ
दृम्पकान्
ତୃତୀୟା
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ଚତୁର୍ଥୀ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
ପଞ୍ଚମୀ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ଷଷ୍ଠୀ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
ସପ୍ତମୀ
दृम्पके
दृम्पकयोः
दृम्पकेषु


ଅନ୍ୟ