दृब्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दृब्धः
दृब्धौ
दृब्धाः
ಸಂಬೋಧನ
दृब्ध
दृब्धौ
दृब्धाः
ದ್ವಿತೀಯಾ
दृब्धम्
दृब्धौ
दृब्धान्
ತೃತೀಯಾ
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ಚತುರ್ಥೀ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
ಪಂಚಮೀ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ಷಷ್ಠೀ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
ಸಪ್ತಮೀ
दृब्धे
दृब्धयोः
दृब्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दृब्धः
दृब्धौ
दृब्धाः
ಸಂಬೋಧನ
दृब्ध
दृब्धौ
दृब्धाः
ದ್ವಿತೀಯಾ
दृब्धम्
दृब्धौ
दृब्धान्
ತೃತೀಯಾ
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ಚತುರ್ಥೀ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
ಪಂಚಮೀ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ಷಷ್ಠೀ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
ಸಪ್ತಮೀ
दृब्धे
दृब्धयोः
दृब्धेषु


ಇತರರು