दृब्ध ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दृब्धः
दृब्धौ
दृब्धाः
ସମ୍ବୋଧନ
दृब्ध
दृब्धौ
दृब्धाः
ଦ୍ୱିତୀୟା
दृब्धम्
दृब्धौ
दृब्धान्
ତୃତୀୟା
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ଚତୁର୍ଥୀ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
ପଞ୍ଚମୀ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ଷଷ୍ଠୀ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
ସପ୍ତମୀ
दृब्धे
दृब्धयोः
दृब्धेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दृब्धः
दृब्धौ
दृब्धाः
ସମ୍ବୋଧନ
दृब्ध
दृब्धौ
दृब्धाः
ଦ୍ୱିତୀୟା
दृब्धम्
दृब्धौ
दृब्धान्
ତୃତୀୟା
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ଚତୁର୍ଥୀ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
ପଞ୍ଚମୀ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ଷଷ୍ଠୀ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
ସପ୍ତମୀ
दृब्धे
दृब्धयोः
दृब्धेषु


ଅନ୍ୟ