दृब्ध विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दृब्धः
दृब्धौ
दृब्धाः
संबोधन
दृब्ध
दृब्धौ
दृब्धाः
द्वितीया
दृब्धम्
दृब्धौ
दृब्धान्
तृतीया
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
चतुर्थी
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
पंचमी
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
षष्ठी
दृब्धस्य
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धे
दृब्धयोः
दृब्धेषु
 
एक
द्वि
अनेक
प्रथमा
दृब्धः
दृब्धौ
दृब्धाः
सम्बोधन
दृब्ध
दृब्धौ
दृब्धाः
द्वितीया
दृब्धम्
दृब्धौ
दृब्धान्
तृतीया
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
चतुर्थी
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
पञ्चमी
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
षष्ठी
दृब्धस्य
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धे
दृब्धयोः
दृब्धेषु


इतर