दृन्भू ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ಸಂಬೋಧನ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ದ್ವಿತೀಯಾ
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
ತೃತೀಯಾ
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ಚತುರ್ಥೀ
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
ಪಂಚಮೀ
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ಷಷ್ಠೀ
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
ಸಪ್ತಮೀ
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ಸಂಬೋಧನ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ದ್ವಿತೀಯಾ
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
ತೃತೀಯಾ
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ಚತುರ್ಥೀ
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
ಪಂಚಮೀ
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ಷಷ್ಠೀ
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
ಸಪ್ತಮೀ
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु