दृन्भू विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
संबोधन
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
द्वितीया
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
तृतीया
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
चतुर्थी
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
पंचमी
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
षष्ठी
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
सप्तमी
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु
 
एक
द्वि
अनेक
प्रथमा
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
सम्बोधन
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
द्वितीया
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
तृतीया
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
चतुर्थी
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
पञ्चमी
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
षष्ठी
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
सप्तमी
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु