दृंहितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
ಸಂಬೋಧನ
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ದ್ವಿತೀಯಾ
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
ತೃತೀಯಾ
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ಚತುರ್ಥೀ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ಪಂಚಮೀ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ಷಷ್ಠೀ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
ಸಪ್ತಮೀ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
ಸಂಬೋಧನ
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ದ್ವಿತೀಯಾ
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
ತೃತೀಯಾ
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ಚತುರ್ಥೀ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ಪಂಚಮೀ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ಷಷ್ಠೀ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
ಸಪ್ತಮೀ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


ಇತರರು