दृंहितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
ସମ୍ବୋଧନ
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ଦ୍ୱିତୀୟା
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
ତୃତୀୟା
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ଚତୁର୍ଥୀ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ପଞ୍ଚମୀ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ଷଷ୍ଠୀ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
ସପ୍ତମୀ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
ସମ୍ବୋଧନ
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ଦ୍ୱିତୀୟା
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
ତୃତୀୟା
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ଚତୁର୍ଥୀ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ପଞ୍ଚମୀ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ଷଷ୍ଠୀ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
ସପ୍ତମୀ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


ଅନ୍ୟ