दूर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दूरम्
दूरे
दूराणि
ಸಂಬೋಧನ
दूर
दूरे
दूराणि
ದ್ವಿತೀಯಾ
दूरम्
दूरे
दूराणि
ತೃತೀಯಾ
दूरेण
दूराभ्याम्
दूरैः
ಚತುರ್ಥೀ
दूराय
दूराभ्याम्
दूरेभ्यः
ಪಂಚಮೀ
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
ಷಷ್ಠೀ
दूरस्य
दूरयोः
दूराणाम्
ಸಪ್ತಮೀ
दूरे
दूरयोः
दूरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दूरम्
दूरे
दूराणि
ಸಂಬೋಧನ
दूर
दूरे
दूराणि
ದ್ವಿತೀಯಾ
दूरम्
दूरे
दूराणि
ತೃತೀಯಾ
दूरेण
दूराभ्याम्
दूरैः
ಚತುರ್ಥೀ
दूराय
दूराभ्याम्
दूरेभ्यः
ಪಂಚಮೀ
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
ಷಷ್ಠೀ
दूरस्य
दूरयोः
दूराणाम्
ಸಪ್ತಮೀ
दूरे
दूरयोः
दूरेषु