दुह्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दुह्यम्
दुह्ये
दुह्यानि
ସମ୍ବୋଧନ
दुह्य
दुह्ये
दुह्यानि
ଦ୍ୱିତୀୟା
दुह्यम्
दुह्ये
दुह्यानि
ତୃତୀୟା
दुह्येन
दुह्याभ्याम्
दुह्यैः
ଚତୁର୍ଥୀ
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
ପଞ୍ଚମୀ
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
ଷଷ୍ଠୀ
दुह्यस्य
दुह्ययोः
दुह्यानाम्
ସପ୍ତମୀ
दुह्ये
दुह्ययोः
दुह्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दुह्यम्
दुह्ये
दुह्यानि
ସମ୍ବୋଧନ
दुह्य
दुह्ये
दुह्यानि
ଦ୍ୱିତୀୟା
दुह्यम्
दुह्ये
दुह्यानि
ତୃତୀୟା
दुह्येन
दुह्याभ्याम्
दुह्यैः
ଚତୁର୍ଥୀ
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
ପଞ୍ଚମୀ
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
ଷଷ୍ଠୀ
दुह्यस्य
दुह्ययोः
दुह्यानाम्
ସପ୍ତମୀ
दुह्ये
दुह्ययोः
दुह्येषु


ଅନ୍ୟ