दुह् ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धुक् / धुग्
दुहौ
दुहः
ಸಂಬೋಧನ
धुक् / धुग्
दुहौ
दुहः
ದ್ವಿತೀಯಾ
दुहम्
दुहौ
दुहः
ತೃತೀಯಾ
दुहा
धुग्भ्याम्
धुग्भिः
ಚತುರ್ಥೀ
दुहे
धुग्भ्याम्
धुग्भ्यः
ಪಂಚಮೀ
दुहः
धुग्भ्याम्
धुग्भ्यः
ಷಷ್ಠೀ
दुहः
दुहोः
दुहाम्
ಸಪ್ತಮೀ
दुहि
दुहोः
धुक्षु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धुक् / धुग्
दुहौ
दुहः
ಸಂಬೋಧನ
धुक् / धुग्
दुहौ
दुहः
ದ್ವಿತೀಯಾ
दुहम्
दुहौ
दुहः
ತೃತೀಯಾ
दुहा
धुग्भ्याम्
धुग्भिः
ಚತುರ್ಥೀ
दुहे
धुग्भ्याम्
धुग्भ्यः
ಪಂಚಮೀ
दुहः
धुग्भ्याम्
धुग्भ्यः
ಷಷ್ಠೀ
दुहः
दुहोः
दुहाम्
ಸಪ್ತಮೀ
दुहि
दुहोः
धुक्षु