दुहती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दुहती
दुहत्यौ
दुहत्यः
ಸಂಬೋಧನ
दुहति
दुहत्यौ
दुहत्यः
ದ್ವಿತೀಯಾ
दुहतीम्
दुहत्यौ
दुहतीः
ತೃತೀಯಾ
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ಚತುರ್ಥೀ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
ಪಂಚಮೀ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ಷಷ್ಠೀ
दुहत्याः
दुहत्योः
दुहतीनाम्
ಸಪ್ತಮೀ
दुहत्याम्
दुहत्योः
दुहतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दुहती
दुहत्यौ
दुहत्यः
ಸಂಬೋಧನ
दुहति
दुहत्यौ
दुहत्यः
ದ್ವಿತೀಯಾ
दुहतीम्
दुहत्यौ
दुहतीः
ತೃತೀಯಾ
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ಚತುರ್ಥೀ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
ಪಂಚಮೀ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ಷಷ್ಠೀ
दुहत्याः
दुहत्योः
दुहतीनाम्
ಸಪ್ತಮೀ
दुहत्याम्
दुहत्योः
दुहतीषु


ಇತರರು