दुहती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दुहती
दुहत्यौ
दुहत्यः
संबोधन
दुहति
दुहत्यौ
दुहत्यः
द्वितीया
दुहतीम्
दुहत्यौ
दुहतीः
तृतीया
दुहत्या
दुहतीभ्याम्
दुहतीभिः
चतुर्थी
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
पंचमी
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
षष्ठी
दुहत्याः
दुहत्योः
दुहतीनाम्
सप्तमी
दुहत्याम्
दुहत्योः
दुहतीषु
 
एक
द्वि
अनेक
प्रथमा
दुहती
दुहत्यौ
दुहत्यः
सम्बोधन
दुहति
दुहत्यौ
दुहत्यः
द्वितीया
दुहतीम्
दुहत्यौ
दुहतीः
तृतीया
दुहत्या
दुहतीभ्याम्
दुहतीभिः
चतुर्थी
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
पञ्चमी
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
षष्ठी
दुहत्याः
दुहत्योः
दुहतीनाम्
सप्तमी
दुहत्याम्
दुहत्योः
दुहतीषु


इतर