दुवस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दुवान्
दुवांसौ
दुवांसः
ಸಂಬೋಧನ
दुवन्
दुवांसौ
दुवांसः
ದ್ವಿತೀಯಾ
दुवांसम्
दुवांसौ
दूषः
ತೃತೀಯಾ
दूषा
दुवद्भ्याम्
दुवद्भिः
ಚತುರ್ಥೀ
दूषे
दुवद्भ्याम्
दुवद्भ्यः
ಪಂಚಮೀ
दूषः
दुवद्भ्याम्
दुवद्भ्यः
ಷಷ್ಠೀ
दूषः
दूषोः
दूषाम्
ಸಪ್ತಮೀ
दूषि
दूषोः
दुवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दुवान्
दुवांसौ
दुवांसः
ಸಂಬೋಧನ
दुवन्
दुवांसौ
दुवांसः
ದ್ವಿತೀಯಾ
दुवांसम्
दुवांसौ
दूषः
ತೃತೀಯಾ
दूषा
दुवद्भ्याम्
दुवद्भिः
ಚತುರ್ಥೀ
दूषे
दुवद्भ्याम्
दुवद्भ्यः
ಪಂಚಮೀ
दूषः
दुवद्भ्याम्
दुवद्भ्यः
ಷಷ್ಠೀ
दूषः
दूषोः
दूषाम्
ಸಪ್ತಮೀ
दूषि
दूषोः
दुवत्सु


ಇತರರು