दुवस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दुवान्
दुवांसौ
दुवांसः
संबोधन
दुवन्
दुवांसौ
दुवांसः
द्वितीया
दुवांसम्
दुवांसौ
दूषः
तृतीया
दूषा
दुवद्भ्याम्
दुवद्भिः
चतुर्थी
दूषे
दुवद्भ्याम्
दुवद्भ्यः
पंचमी
दूषः
दुवद्भ्याम्
दुवद्भ्यः
षष्ठी
दूषः
दूषोः
दूषाम्
सप्तमी
दूषि
दूषोः
दुवत्सु
 
एक
द्वि
अनेक
प्रथमा
दुवान्
दुवांसौ
दुवांसः
सम्बोधन
दुवन्
दुवांसौ
दुवांसः
द्वितीया
दुवांसम्
दुवांसौ
दूषः
तृतीया
दूषा
दुवद्भ्याम्
दुवद्भिः
चतुर्थी
दूषे
दुवद्भ्याम्
दुवद्भ्यः
पञ्चमी
दूषः
दुवद्भ्याम्
दुवद्भ्यः
षष्ठी
दूषः
दूषोः
दूषाम्
सप्तमी
दूषि
दूषोः
दुवत्सु


इतर