दुर्वासस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दुर्वासाः
दुर्वाससौ
दुर्वाससः
संबोधन
दुर्वासः
दुर्वाससौ
दुर्वाससः
द्वितीया
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
तृतीया
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
चतुर्थी
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
पंचमी
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
षष्ठी
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
सप्तमी
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
एक
द्वि
अनेक
प्रथमा
दुर्वासाः
दुर्वाससौ
दुर्वाससः
सम्बोधन
दुर्वासः
दुर्वाससौ
दुर्वाससः
द्वितीया
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
तृतीया
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
चतुर्थी
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
पञ्चमी
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
षष्ठी
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
सप्तमी
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


इतर