दुर्वासस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ಸಂಬೋಧನ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ದ್ವಿತೀಯಾ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ತೃತೀಯಾ
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ಚತುರ್ಥೀ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
ಪಂಚಮೀ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ಷಷ್ಠೀ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
ಸಪ್ತಮೀ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ಸಂಬೋಧನ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ದ್ವಿತೀಯಾ
दुर्वासः
दुर्वाससी
दुर्वासांसि
ತೃತೀಯಾ
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ಚತುರ್ಥೀ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
ಪಂಚಮೀ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ಷಷ್ಠೀ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
ಸಪ್ತಮೀ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


ಇತರರು