दुग्धवत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
ಸಂಬೋಧನ
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
ದ್ವಿತೀಯಾ
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
ತೃತೀಯಾ
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
ಚತುರ್ಥೀ
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ಪಂಚಮೀ
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ಷಷ್ಠೀ
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
ಸಪ್ತಮೀ
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
ಸಂಬೋಧನ
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
ದ್ವಿತೀಯಾ
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
ತೃತೀಯಾ
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
ಚತುರ್ಥೀ
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ಪಂಚಮೀ
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ಷಷ್ಠೀ
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
ಸಪ್ತಮೀ
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


ಇತರರು