दुःखक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दुःखकः
दुःखकौ
दुःखकाः
संबोधन
दुःखक
दुःखकौ
दुःखकाः
द्वितीया
दुःखकम्
दुःखकौ
दुःखकान्
तृतीया
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
चतुर्थी
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
पंचमी
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
षष्ठी
दुःखकस्य
दुःखकयोः
दुःखकानाम्
सप्तमी
दुःखके
दुःखकयोः
दुःखकेषु
 
एक
द्वि
अनेक
प्रथमा
दुःखकः
दुःखकौ
दुःखकाः
सम्बोधन
दुःखक
दुःखकौ
दुःखकाः
द्वितीया
दुःखकम्
दुःखकौ
दुःखकान्
तृतीया
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
चतुर्थी
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
पञ्चमी
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
षष्ठी
दुःखकस्य
दुःखकयोः
दुःखकानाम्
सप्तमी
दुःखके
दुःखकयोः
दुःखकेषु


इतर