दीधायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दीधायकः
दीधायकौ
दीधायकाः
ಸಂಬೋಧನ
दीधायक
दीधायकौ
दीधायकाः
ದ್ವಿತೀಯಾ
दीधायकम्
दीधायकौ
दीधायकान्
ತೃತೀಯಾ
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ಚತುರ್ಥೀ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
ಪಂಚಮೀ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ಷಷ್ಠೀ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
ಸಪ್ತಮೀ
दीधायके
दीधायकयोः
दीधायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दीधायकः
दीधायकौ
दीधायकाः
ಸಂಬೋಧನ
दीधायक
दीधायकौ
दीधायकाः
ದ್ವಿತೀಯಾ
दीधायकम्
दीधायकौ
दीधायकान्
ತೃತೀಯಾ
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ಚತುರ್ಥೀ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
ಪಂಚಮೀ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ಷಷ್ಠೀ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
ಸಪ್ತಮೀ
दीधायके
दीधायकयोः
दीधायकेषु


ಇತರರು