दीधायक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दीधायकः
दीधायकौ
दीधायकाः
ସମ୍ବୋଧନ
दीधायक
दीधायकौ
दीधायकाः
ଦ୍ୱିତୀୟା
दीधायकम्
दीधायकौ
दीधायकान्
ତୃତୀୟା
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ଚତୁର୍ଥୀ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
ପଞ୍ଚମୀ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ଷଷ୍ଠୀ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
ସପ୍ତମୀ
दीधायके
दीधायकयोः
दीधायकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दीधायकः
दीधायकौ
दीधायकाः
ସମ୍ବୋଧନ
दीधायक
दीधायकौ
दीधायकाः
ଦ୍ୱିତୀୟା
दीधायकम्
दीधायकौ
दीधायकान्
ତୃତୀୟା
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ଚତୁର୍ଥୀ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
ପଞ୍ଚମୀ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ଷଷ୍ଠୀ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
ସପ୍ତମୀ
दीधायके
दीधायकयोः
दीधायकेषु


ଅନ୍ୟ