दिव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दिव्यम्
दिव्ये
दिव्यानि
ಸಂಬೋಧನ
दिव्य
दिव्ये
दिव्यानि
ದ್ವಿತೀಯಾ
दिव्यम्
दिव्ये
दिव्यानि
ತೃತೀಯಾ
दिव्येन
दिव्याभ्याम्
दिव्यैः
ಚತುರ್ಥೀ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
ಪಂಚಮೀ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
ಷಷ್ಠೀ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
ಸಪ್ತಮೀ
दिव्ये
दिव्ययोः
दिव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दिव्यम्
दिव्ये
दिव्यानि
ಸಂಬೋಧನ
दिव्य
दिव्ये
दिव्यानि
ದ್ವಿತೀಯಾ
दिव्यम्
दिव्ये
दिव्यानि
ತೃತೀಯಾ
दिव्येन
दिव्याभ्याम्
दिव्यैः
ಚತುರ್ಥೀ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
ಪಂಚಮೀ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
ಷಷ್ಠೀ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
ಸಪ್ತಮೀ
दिव्ये
दिव्ययोः
दिव्येषु


ಇತರರು