दिव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दिव्यम्
दिव्ये
दिव्यानि
ସମ୍ବୋଧନ
दिव्य
दिव्ये
दिव्यानि
ଦ୍ୱିତୀୟା
दिव्यम्
दिव्ये
दिव्यानि
ତୃତୀୟା
दिव्येन
दिव्याभ्याम्
दिव्यैः
ଚତୁର୍ଥୀ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
ପଞ୍ଚମୀ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
ଷଷ୍ଠୀ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
ସପ୍ତମୀ
दिव्ये
दिव्ययोः
दिव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दिव्यम्
दिव्ये
दिव्यानि
ସମ୍ବୋଧନ
दिव्य
दिव्ये
दिव्यानि
ଦ୍ୱିତୀୟା
दिव्यम्
दिव्ये
दिव्यानि
ତୃତୀୟା
दिव्येन
दिव्याभ्याम्
दिव्यैः
ଚତୁର୍ଥୀ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
ପଞ୍ଚମୀ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
ଷଷ୍ଠୀ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
ସପ୍ତମୀ
दिव्ये
दिव्ययोः
दिव्येषु


ଅନ୍ୟ